E 1685-30(1) Śāradīyapūjā
Manuscript culture infobox
Filmed in: E 1685/30
Title: Śāradīyapūjā
Dimensions: 23 x 8.3 cm x 13 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:
Reel No. E 1685-30 Title Śāradīyapūjā
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 23.0 x 8.3 cm
Binding Hole
Folios 12
Lines per Folio 7-8
Foliation none or maybe broken
Owner / Deliverer Dharma Vajrācārya
Place of Deposite Kathmandu
Manuscript Features
Excerpts
Beginning
śrī gurubhyo namaḥ || śāradīpūjā likhyate ||
adyetyādi tava caṇḍīvidhānam ahaṃ kariṣye iti saṃkalpya pūrvvasyāṃ diśi kādambarī gajārūḍḍhāṃ dhyātvā kādambari devi ihāgaccha iha tiṣṭha iha sannidhir bhava iha sanni[[ru]]ddho bhava sammukho bhava avaguṇṭhito bhava amṛtībhava hrāṃ hṛdayāya namaḥ hrīṃ śirase svāhā || hrūṃ śikhāyaiva ṣaṭ || hraiṃ kavacāya hūṃ || hrauṃ netratrayavau(?) ṣaṭ || hraḥ astrāya phaṭ || iti pratiṣṭhāpya pādmādibhir upacārair ārādhya baliṃ haret || tadyathā tadagre pātrāntare || ghṛtaśarkkarāsahitaṃ pāyasaṃ nānāvyaṃjanādisahitam annaṃ ca nidhāya śrīkādaṃvarī eṣa te balir nnamaḥ || iti balim utsṛjya kṣamasveti praṇamet || (fol. [1]v1-7)
End
daśamī nityānantaraṃ aparājitā devī pūjyā | bhagavati aparājite ihāgaccha iha tiṣṭha svāhā || aparājitāyai 2 (pā)dyārghācamanīyagaṃdhapuṣpadhūpadīpanaivedyādikaṃ dadyāt || japa 10 || stotra || asirvviśasanetyādi || paṭhitvā khaḍgaṃ gṛhītvā śamanaṃ kuryyāt || gamanaṃ cārthalābhāya kṣemāya vijayāya ca | śatrupakṣavināśāya khaḍganātha namo stu te | || ([11]v2-5)
Microfilm Details
Reel No. E 1685/30a
Date of Filming 18-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 18-02-2008